Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Perfective Sanskrit Meaning

अनद्यतनभूतकालः, लङ्

Definition

यस्य साहाय्येन कार्यस्य सिद्धिः जायते।
शरीरस्थधातुविशेषः यः पित्ताशये जायते तथा च यः पचनक्रियायां साहाय्यं करोति।
यः ईश्वरं भजते।
वृक्षविशेषः, सुगन्धीपत्रयुक्तवृक्षः आयुर्वेदे अस्य गुणाः कुष्ठदोषद्वन्द्वत्रिदोषविषविस्फोटविकारहरत्वादि प्रोक्ताः

वृक्षविशेषः।
साधनां क्रियमाणः पुरुषः।
(व्याकरणे) कालस्य प्रकारः।
कमपि कार्यं

Example

वाहनं यात्रायाः साधनम् अस्ति।
पित्तं अन्नस्य पचनक्रियायां सहायकम्।
सः हनुमतः भक्तः अस्ति।
द्विगुणनगणमिह वितनु हि दमनकमिति गदति शुचि हि [चिन्तामणि]

पुत्रञ्जीवस्य त्वक् बीजं च औषधेषु उपयुज्येते।
वशित्वसिद्धेः साधकः सर्वान् स्वस्य वशं करोति।
अनद