Perform Sanskrit Meaning
अनुसमाप्, अभिनिर्वृत्, निवृत्, निस्तॄ, परिसमाप्
Definition
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
वस्त्वादीनां चाक्षुषज्ञानविषयीभवनम्।
कार्यनिर्वर्तनात्मकः व्यापारः।
गजस्य मुखे वर्तमानः लम्बमानः अवयवः यः नासिकायाः कार्यम् करोति।
तद् नियतं धनं यद् सम्पत्तेः भागः तथा च व्यापारादिभ्यः अर्जितात् धनात् शासनेन ग
Example
रामः उत्सवे हस्तनिर्मितानां वस्तूनां प्रदर्शनं कृतवान्।
गजः शुण्डया बृहत्काष्ठानि उपानयति।
मुगलकालीनैः शासकैः सामन्तैः च भारतीयप्रजाभ्यः नैके प्रकारकाः कराः अगृह्यन्त।
प्रथमम् एतत् कार्यम् अभिनिवर्तयतु अनन्तरम् अन्यत् कार्यं प्रारभतु।
आसन्दान् इतः
Caprine Animal in SanskritAffair in SanskritEngrossed in SanskritRely in SanskritInterest in SanskritAccordingly in SanskritWatch in SanskritBedroom in SanskritTool in SanskritMoan in SanskritCook in SanskritAir in SanskritBeat in SanskritRansom in SanskritChem Lab in SanskritEquinox in SanskritDoings in SanskritLicking in SanskritGilded in SanskritBackbone in Sanskrit