Performance Sanskrit Meaning
अनुष्ठानम्, आचरणम्, करणम्, निर्वहणम्, निर्वाहः, निष्पत्तिः, विधानम्, सम्पादनम्, सिद्धिः
Definition
धर्मसम्बन्धीकार्यम्।
वाक्ये क्रियाबोधकः शब्दः।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
वस्त्वादीनां चाक्षुषज्ञानविषयीभवनम्।
वस्तूनाम् उत्पादिका सनियमा रीतिः।
चरमसंस्कारः।
सुयोग्यरीत्या कार्यस्य समापनम्।
कञ्चित् पुस्तकं संवादपत्रं वा क्रमपाठादीनां योग्यतानुसारेण रचयित्वा तस्य प्रकाशनस्य क्रिया।
कारणस्य कार्ये परिवर्तनस्य अवस्था।
कार्यस्य आरम्भः।
फलेच्
Example
महात्मानः धर्मकर्मणि व्यग्राः।
अध्याये अस्मिन् आख्यातं विवर्ण्यते। / भावप्रधानमाख्यातम्।
स्वस्य कार्यं समाप्य सः गतः।
रामः उत्सवे हस्तनिर्मितानां वस्तूनां प्रदर्शनं कृतवान्।
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
अस्य कार्यस्य अनुष्ठानं सम्यकतया जातम्।
अखण्डज्योति इत्यस्