Perfume Sanskrit Meaning
घ्राणतर्पणः, सुगन्धः, सुगन्धम्, सुरभिः, स्थलकमलसौरभम्
Definition
शोभनो गन्धः।
सुगन्धितं द्रव्यम्।
समानानां वस्तूनां समूहः यः कार्यादिषु उपयुक्तं भवति।
Example
चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
पुष्पात् सुगन्धः निर्मीयते।
मया शब्दकोशस्य वर्गः क्रीतः।
Tamarind in SanskritAged in SanskritWorrisome in SanskritComforter in SanskritIllusion in SanskritSapphire in SanskritAccustom in SanskritSnuff in SanskritTinny in SanskritBoundary in SanskritChanged in SanskritArithmetic in SanskritPasture in SanskritCommon Pepper in SanskritImploringly in SanskritSubspecies in SanskritDetermination in SanskritSeedy in SanskritCut in SanskritBhang in Sanskrit