Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Period Sanskrit Meaning

अन्तरम्, अवधिः, आर्तवम्, ऋतुः, ऋत्वम्, कन्याव्रतम्, पुष्पम्, पूर्णविरामः, रजः, स्त्रीधर्मः, स्त्रीरजः

Definition

लेखादिस्थं विरामचिह्नं यद् वाक्यस्य समाप्तिं दर्शयति।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
हिन्दूनां मते कालस्य चतुर्विभागेषु प्रत्येकं युगसंज्ञकः देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति मनुष्यमानेन चतुर्युग-परिमाणं विंशति-सहस्राधिक-त्रिचत्वारिंशत् लक्षम् तत्र सत्ययुगस

Example

अधुना हिन्दीलेखनपद्धत्यां पूर्णविरामस्य चिह्नं । इति अस्ति।
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म-संस्थापनार्थाय संभवामि युगे युगे।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
कि