Perish Sanskrit Meaning
मृ
Definition
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
कस्यापि रूपेण गुणैः वा तं प्रति आसक्त्यनुकूलः व्यापारः।
शरीरक्षयजन्यः प्राणानां वियोगानुकूलः व्यापारः।
इच्छायाः दमनेन तस्याः ध्वंसनानुकूलः व्यापारः।
Example
विनाशे काले बुद्धिः विपरीता भवति।
आपद्ग्रस्तः प्रातः एव अम्रियत।
वारंवारं चायपानेन मम वुभुक्षा क्षिणोति।
Winter in SanskritCompass in SanskritWishful in SanskritTumescent in SanskritArmoured Combat Vehicle in SanskritRump in SanskritAdvantaged in SanskritTag End in SanskritRun-in in SanskritSibilate in SanskritHug in SanskritBetter-looking in SanskritSpeak in SanskritExpiation in SanskritBlab in SanskritUncounted in SanskritTissue Layer in SanskritAdvance in SanskritBemused in SanskritEntrepreneurial in Sanskrit