Permanent Sanskrit Meaning
नित्य, निध्रुवि, नियत, निरन्तर, सतत, स्थिर
Definition
यद् निवारितुं न शक्यते।
यः न क्षरति।
सङ्गीते कस्यापि गीतस्य प्रथमपदम्।
सर्वदा यः केनापि सह अस्ति दीर्घकालं यावत् तिष्ठति इति वा।
यः कार्यात् निवृत्तेः नियतस्य कालस्य वयः यावत् प्रचलति।
Example
जातस्य ही मृत्युः ध्रुवः।
भूरि अभ्यर्थनायाः सः स्थायीं श्रावयति।
संसारे किमपि वस्तु नित्यम् नास्ति।
भ्राता वित्तकोशे स्थायि कार्यं प्राप्तवान्।
Unbalanced in SanskritNeb in SanskritThirty-ninth in SanskritMelia Azadirachta in SanskritReturn in SanskritSpecies in SanskritMagnolia in SanskritPrajapati in SanskritVoluptuous in SanskritWant in SanskritEsurient in SanskritExcused in SanskritGood-looking in SanskritApprehension in SanskritFinal Stage in SanskritInsult in SanskritWalk in SanskritPlan in SanskritWar-worn in SanskritGesticulation in Sanskrit