Permeant Sanskrit Meaning
अभिव्यापक, व्यापक
Definition
यस्य नाशः जातः।
यः अतीव उत्कण्ठितः।
यः केनापि कार्यादिना पीडितः।
यः व्याप्नोति।
सर्वत्र विस्तृणोति इति।
यस्य कुमारता ब्रह्मचर्यता वा नष्टं स्यात् ।
यस्य चूर्णं कृतम्।
यस्य ब्रह्मचर्यं खण्डितम्।
ब्रह्मचर्यस्य नाशः ।
किञ्चन प्राचीनं मापकम् ।
एकस्मिन् वाहने प्रपूरितस्य वस्तुजातस्य भारः ।
Example
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
सूर्यस्य उत्कीर्णैः किरणैः निसर्गस्य शोभा वर्धते।
अवकीर्णया कन्यया सह न कश्चन अपि विवाहं कर्तुं नेच्छति स्म ।
चूर्णिते औषधे मधु योजयित्वा खादितुं वैद्यः असूचयत्।
अवकीर्णी ब्रह्मचारी आश्रमात् निष्कासितः।
ते अवकीर्णं सोढुं न अशक
Germ Cell in SanskritCharmed in SanskritSiva in SanskritRima Oris in SanskritRow in SanskritComponent Part in SanskritWater Bearer in SanskritSaid in SanskritCling in SanskritRadiate in SanskritAudience in SanskritCorrection in SanskritUnfertile in SanskritLeech in SanskritCare in SanskritSufferable in SanskritAddress in SanskritLordliness in SanskritSole in SanskritHerb in Sanskrit