Permission Sanskrit Meaning
अनुमतम्, अनुमतिः, सम्मतम्, सम्मतिः, स्वीकृतिः
Definition
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
Example
वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
अनुज्ञायां कस्मिन् अपि दूषिते वस्तुनि गुणं दृष्ट्वा तस्य प्रापणस्य
Outline in SanskritPicnic in SanskritPhysical Science in SanskritFictitious in SanskritObtuse in SanskritWritten in SanskritStargazer in SanskritTime And Again in SanskritRoom in SanskritBid in SanskritFundament in SanskritComplete in SanskritOlfactory Organ in SanskritVariety in SanskritDeaf in SanskritMightiness in SanskritEditing in SanskritMaterialization in SanskritAuntie in SanskritKudos in Sanskrit