Permit Sanskrit Meaning
अनुज्ञप्ति, अनुज्ञापत्रम्, अनुमतिपत्रम्, आज्ञापत्रम्
Definition
तत्पत्रं येन कापि आज्ञा आदेशो वा दीयते।
विशिष्ट-कार्य-सम्पादनाय तथा च विशिष्ट-वस्तु ग्रहणस्य उपयोगस्य च शासनात् सम्प्राप्ता सावधिः अनुज्ञा
Example
गृहं त्यागार्थं मया न्यायालयात् आज्ञापत्रं प्राप्तम्।
विना अनुज्ञप्तेः लोहसुषिः कदापि न धारणीया
Villain in SanskritOpinionated in SanskritVariation in SanskritUnlash in SanskritDoggedness in SanskritUnfamiliarity in SanskritCapital in SanskritCook in SanskritTake A Breath in SanskritOccupied in SanskritWoody in SanskritEthics in SanskritMusical in SanskritField Of Battle in SanskritFace in SanskritGanges in SanskritRich in SanskritLiberally in SanskritUnearthly in SanskritKind in Sanskrit