Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Perpendicular Sanskrit Meaning

अधोलम्बः, आलम्बः, लम्बः

Definition

यस्मिन् गतिः नास्ति।
यत् सुखेन कर्तुं शक्यते।
यः ऊर्ध्वदिशि वर्धितः।
पृष्ठेन शयानः।
अवयवविशेषः, उष्यते दह्यते उष्णाहारेण इति दन्ताच्छादकावयवः।
यः न चलति।
खड्गस्य लघुरूपम्।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
यस्य विस्तरः अधिकः अस्ति।
क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
यः वक्रः नास्ति।

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
भुक्त्वा उत्तानेन न शयितव्यम्।
आसन्ने मरणे श्यामस्य ओष्ठयोः तस्य पुत्रस्य नाम एव आसीत्।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
तेन चोरः खड्गपुत्रिकया प्रहर्तः।
समीकृता भू