Persistence Sanskrit Meaning
गन्धनम्, धैर्यता, परिधारणा, स्थैर्य
Definition
पुरूषस्य अण्डकोशस्य सः ग्रन्थी यस्मात् शुक्रविन्दवः निःसरन्ति।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
कामस्य देवता।
जीवेषु स्त्रीजातेः सः जीवाणुः यः नरवीर्यस्य संयोगेन नूतनं रूपं धारयति।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
एरण्डस्य क्षुपात् प्राप्तं बीजं यस्मात् तैलं तथा च भेषजं प्राप्यते।
Example
अण्डग्रन्थेः विकारात् सः पिता न भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
डिम्बाणुना जीवस्य उत्पत्तिः भवति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
एरण्डस्य तैलात् वैद्यः भेषजं निर्माति।
ब्रह्माण्डं रहस्यैः परिपूर्णम् अस्ति।
पितरि निर्धने सत्यपि श्यामः द्वि
Neem Tree in SanskritSportsman in SanskritHoly Man in SanskritComplaint in SanskritFamous in SanskritBrainsick in SanskritDuty in SanskritSorcerous in SanskritDry in SanskritKing in SanskritCluster in SanskritBihari in SanskritAbove in SanskritBad Luck in SanskritProvision in SanskritUnwavering in SanskritSuccessful in SanskritCilantro in SanskritTorpid in SanskritReverse in Sanskrit