Person Sanskrit Meaning
जनः, पुरुषः, मनुष्यः, व्यक्तिः, व्याकरणीयपुरुषः
Definition
मनुष्यजातीयः कोऽपि।
पुमान् मानवजातीयः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
व्याकरणे श्रुतिविशेषेण कर्तृकर्मणो उपाधिः पुरुषः तत् त्रिविधः उत्तम-मध्यम-प्रथमाः।
स्त्रियः पाणिग्रहीता।
Example
द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां स विराजम् असृजत् प्रभुः।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
व्याकरणे त्रिविधः पुरुषः उत्तम-मध्यम-प्रथमाः।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन
Whip in SanskritOpportunist in SanskritClever in SanskritFlatulent in SanskritDark in SanskritPut Over in SanskritLooking in SanskritGanapati in SanskritIrresponsible in SanskritInquiry in SanskritClear in SanskritGoodness in SanskritElated in SanskritWell-favored in SanskritDuck Soup in SanskritStriking in SanskritThief in SanskritPassword in SanskritVesture in SanskritResidual in Sanskrit