Personage Sanskrit Meaning
प्रधानपुरुषः
Definition
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
यः नाट्यादिषु अभिनयं करोति।
प्राप्तुम् अथ वा स्वीकर्तुं योग्यः।
किमपि आप्तुं ग्रहीतुं वा योग्यः।
Example
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
धात्वोः आलेखितं पात्रं शोभते।
श्यामदेवः कुशलः नटः अस्ति।
पात्राय एव ब्राह्मणाय दानं देयम्।
पात्राय एव दानं दातव्यम्।
Fear in SanskritEasy in SanskritBooze in SanskritVenerator in SanskritMatchless in SanskritBalance in SanskritAforementioned in SanskritLand in SanskritImpinge On in SanskritGrape in SanskritQuiet in SanskritMisconduct in SanskritAcquaintanceship in SanskritPrickle in SanskritBurp in SanskritBreak in SanskritSelf-satisfied in SanskritSimile in SanskritHabitation in SanskritEggplant in Sanskrit