Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Personification Sanskrit Meaning

चेतनगुणारोपः, चेतनगुणारोपणम्, चेतनत्वारोपः, चेतनत्वारोपणम्, चेतनधर्मारोपः, चेतनधर्मारोपणम्, चेतनधर्मोत्प्रेक्षा, पुरुषभावरोपः, मनुष्यगुणारोपः, मनुष्यगुणारोपणम्

Definition

अचेतने वस्तुनि चेतनत्वस्य मनुष्यगुणस्य वा आरोपः।
देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
अस्तित्वस्य सम्भवनम्।
विमानस्य भूमौ अधोदिशं वा आगमनस्य क्रिया।
भगवताम् अवतरितं स्वरूपम्।

Example

सन्ध्यासुन्दरी अवतरति अस्मिन् वाक्ये सन्ध्यायां चेतनधर्मारोपणम् कृतम्।
प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
कृष्णस्य जन्म मथुरायाम् अभवत्।
बालकाः छदेः विमानस्य अवतरणं वीक्षन्ते।
श्रीरामः विष्णोः चतुर्विंशतौ अवतारेषु एकः अस्ति।