Persuasion Sanskrit Meaning
अभिप्रायः, आकुतम्, आशयः, छन्दः, दृष्टिः, धी, पक्षः, बुद्धिः, भावः, मतम्, मतिः, मनः, सम्मतिः
Definition
साधु कार्यम्।
शरनिःक्षेपयन्त्रम्।
परलोकप्राप्त्यर्थम् ईश्वरप्राप्त्यर्थं च श्रद्धा तथा च उपासनापद्धतिः।
शुभादृष्टप्रतिपादकक्रिया।
उत्तमः व्यवहारः।
मृत्योः देवता, दक्षिणदिक्पालः यः जीवानाम् फलाफलम् नियमयति।
कस्यामपि जातिवर्गपदादीनां कृते विहितं कर्म।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नि
Example
सत्कर्मणा एव समाजस्य उत्थानं कर्तुं शक्यते।
एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
अन्येषां धर्माणां प्रति सहिष्णुता इति हिन्दूनां धर्मस्य विशेषता। / धर्मो रक्षति रक्षितः।
अहिंसा परमो धर्मः।
दत्ताभये त्वयियमादपि दण्डधारे।
प्रजायाः रक्षणं इति राज्ञः कर्
Independent in SanskritDeliver in SanskritAdorned in SanskritWear in SanskritLate in SanskritParent in SanskritUgly in SanskritDisadvantaged in SanskritRavisher in SanskritSquare in SanskritFarsighted in SanskritStupid in SanskritTake The Air in SanskritMuckle in SanskritForeign Country in SanskritSocial Worker in SanskritFun in SanskritAssortment in SanskritCavity in SanskritAir in Sanskrit