Pert Sanskrit Meaning
दुःसाहसिन्
Definition
यः अन्यस्य उचितम् आदरं न करोति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यस्य अहङ्कारो विद्यते।
भयजनकम्।
यः अनुचितं साहसं करोति।
पुष्पैः युक्तम्।
चतुर्विंशतिमात्रायुक्तः छन्दोविशेषः।
Example
रामः अनादरी बालकः अस्ति।
मोहनः धृष्टः अस्ति।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
मोहनः दुःसाहसी बालकः अस्ति।
पुष्पिताः वृक्षाः एव वाटिकायां शोभन्ते।
उद्धते प्रत्येकस्यां दशम्यां मात्रायां विरामः भवति
Keep in SanskritReasoned in SanskritSopping in SanskritEjaculate in SanskritBlackguard in SanskritLuster in SanskritGanges River in SanskritPrestige in SanskritAcceptance in SanskritHard Liquor in SanskritTraducement in SanskritPhoebe in SanskritAilanthus in SanskritLucre in SanskritDonation in SanskritDeodar in SanskritEllas in SanskritIllusionist in SanskritKidnap in SanskritFreeze Down in Sanskrit