Pervasive Sanskrit Meaning
अभिव्यापक, व्यापक
Definition
यत् स्वक्षेत्रे तथा च चतुर्षु दिक्षु व्याप्य स्थितः।
यस्य नाशः जातः।
यः अतीव उत्कण्ठितः।
यः केनापि कार्यादिना पीडितः।
यः व्याप्नोति।
यः सर्वं व्याप्नोति।
सर्वत्र विस्तृणोति इति।
यस्य कुमारता ब्रह्मचर्यता वा नष्टं स्यात् ।
यस्य चूर्णं कृतम्।
यस्य ब्रह्मचर्यं खण्डितम्।
ब्रह्मचर्यस्य नाशः ।
किञ्चन प्रा
Example
लोकमानसे तुलसीविरचितस्य राम-चरित-मानसस्य व्यापकः प्रभावः अस्ति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
ईश्वरः सर्वव्यापी अस्ति।
सूर्यस्य उत्कीर्णैः किरणैः निसर्गस्य शोभा वर्धते।
अवकीर्णया कन्यया सह न कश्चन अपि विवाहं कर्तुं नेच्छति स्म ।
चूर्णिते औषधे
Beyond in SanskritPossibly in SanskritImmediately in SanskritWood in SanskritBoob Tube in SanskritField Glasses in SanskritPlay in SanskritBuddha in SanskritIgnorant in SanskritCrippled in SanskritTranslator in SanskritDestitute in SanskritArouse in SanskritMulberry in SanskritPeacock in SanskritCeo in SanskritCourageous in SanskritAbortion in SanskritBent in SanskritPublishing in Sanskrit