Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pervasive Sanskrit Meaning

अभिव्यापक, व्यापक

Definition

यत् स्वक्षेत्रे तथा च चतुर्षु दिक्षु व्याप्य स्थितः।
यस्य नाशः जातः।
यः अतीव उत्कण्ठितः।
यः केनापि कार्यादिना पीडितः।
यः व्याप्नोति।
यः सर्वं व्याप्नोति।
सर्वत्र विस्तृणोति इति।
यस्य कुमारता ब्रह्मचर्यता वा नष्टं स्यात् ।
यस्य चूर्णं कृतम्।
यस्य ब्रह्मचर्यं खण्डितम्।
ब्रह्मचर्यस्य नाशः ।
किञ्चन प्रा

Example

लोकमानसे तुलसीविरचितस्य राम-चरित-मानसस्य व्यापकः प्रभावः अस्ति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
ईश्वरः सर्वव्यापी अस्ति।
सूर्यस्य उत्कीर्णैः किरणैः निसर्गस्य शोभा वर्धते।
अवकीर्णया कन्यया सह न कश्चन अपि विवाहं कर्तुं नेच्छति स्म ।
चूर्णिते औषधे