Perverse Sanskrit Meaning
मताग्रहिन्
Definition
यः गमनकाले पुनः पुनः विरमति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः आग्रहेण स्वमतम् स्थापयति।
यस्य अहङ्कारो विद्यते।
अण्डकोशेन युक्तः।
यस्मिन् विकारः जातः।
Example
एषः वामारम्भः वृषः कृषीक्षेत्रस्य कर्षणकाले वारंवारं विरमति।
मोहनः धृष्टः अस्ति।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
अण्डकोशयुक्तः वृषभः साण्ड इत्याख्यया ख्यातः अस्ति।
Demerit in SanskritAgile in SanskritEggplant Bush in SanskritFeast in SanskritHydrophytic Plant in SanskritRex in SanskritXi in SanskritSherbert in SanskritQuestion Mark in SanskritCap in SanskritAffront in SanskritEskimo in SanskritSeventy-nine in SanskritGood in SanskritShiny in SanskritTraveler in SanskritRecognise in SanskritTake Back in SanskritIn Vogue in SanskritCombine in Sanskrit