Pessimist Sanskrit Meaning
अनुत्साही, निराशावादी
Definition
तत् मतं यत्र कार्यारम्भे अपि कार्यस्य पूर्वं वा कार्यस्य सफलतां प्रति अविश्वासः अनिश्चितिः वा वर्तते।
निराशा वदनं यस्य।
यस्य मनः निराशया आवृतम् अस्ति तथा च साफल्यविषये साशङ्कं यस्य मनः।
Example
जीवने निराशावादस्य स्थानं न भवेत्।
निराशावादिनः निराशाम् अनुभवन्ति।
निराशावादिनः विचाराः अस्माकं विकासे बाधकाः सन्ति।
Altercation in SanskritUncommonness in SanskritForm in SanskritComportment in SanskritSuccessfulness in SanskritTranquilizing in SanskritDramatic Play in SanskritEpigraph in SanskritBeam in SanskritNib in SanskritCourting in SanskritVeto in SanskritAttractiveness in SanskritEradication in SanskritRelated in SanskritDemocracy in SanskritCommonwealth in SanskritMortality in SanskritAmalgamated in SanskritQuest in Sanskrit