Pestered Sanskrit Meaning
उद्विग्न
Definition
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः अतीव उत्कण्ठितः।
यस्य सङ्कोचः जातः।
यः सन्त्रास्यते पीड्यते वा।
यः नमनशीलः।
यः विस्मयान्वितः।
यः केनापि कार्यादिना पीडितः।
यः व्याप्नोति।
Example
निर्धनः कष्टेन धनवान् अपि भवति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
हनुमान् विनम्रेण भावेन नतः।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
Nonetheless in Sanskrit1000 in SanskritComfort in SanskritSofa in SanskritMount Everest in SanskritDissipated in SanskritDrought in SanskritUnknowing in SanskritPineapple in SanskritCourtship in SanskritKill in SanskritDisputed in SanskritDissension in SanskritHorse in SanskritPumpkin in SanskritChooser in SanskritCompleting in SanskritWrongful Conduct in SanskritTegument in SanskritEye Disease in Sanskrit