Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pet Sanskrit Meaning

प्रिय, वल्लभ

Definition

यद् इष्टम् अस्ति।
यद् रोचते।
उद्वेगस्य भावः।
अनुरक्तः पुरुषः।
भगवतः शिवस्य ज्येष्ठपुत्रः।
गृहे पालितः पोषितः वा पशुः खगः च।
कन्यायाः पतिः।
क्रुद्धस्य खिन्नस्य वा भावः।
अत्यन्तं स्नेहकरणानुकूलः व्यापारः।
एकः क्षुपः यस्य अन्नस्य गणना कदन्नेषु भवति।
एकं कदन्नम

Example

एतद् मम अभीष्टं भोजनम्।
एतत् मम अतीव प्रियं पुस्तकम् अस्ति।
मम कथनं श्रुत्वा तस्य मनसि उद्विग्नता जाता।
मीता अभिकेन सह पलायिता।
सेनानीनामहम् स्कन्दः।
वृषभः एकः ग्राम्यपशुः अस्ति।
रामः जनकस्य जामाता आसीत्।