Petitioner Sanskrit Meaning
अपेक्षकः, प्रतीक्षकः, प्रत्याशी, प्रार्थकः, याचिता
Definition
यः आवेदनं करोति।
येन आवेदनं कृतम्।
यः प्रार्थयते।
यः याच्ञां करोति।
यः आवेदयति प्रार्थयति वा।
Example
अस्य पदस्य कृते नैकैः आवेदकैः आवेदनपत्रं दत्तम्।
प्रबन्धकेन आवेदकाः व्यक्तयः अद्य साक्षात्कारार्थे आमन्त्रिताः।
अद्य अभ्यर्थिनः कर्मकराणां प्रार्थनापत्रान् विचारयन्ते।
याचकः रिक्तहस्तेन प्रत्यागतः।
सर्वेषां प्रार्थकानां प्रार्थनापत्राणि न स्वीकरणीयानि।
Small in SanskritSatisfaction in SanskritRebound in SanskritSettle in SanskritSome in SanskritHoard in SanskritV in SanskritDeodar in SanskritDemurrer in SanskritDiss in SanskritShuttle in SanskritBrinjal in SanskritShanty in SanskritArcheology in SanskritAdvertizing in SanskritNaughty in SanskritDelicate in SanskritWitness in SanskritWhite Cell in SanskritKitchen Range in Sanskrit