Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Petitioner Sanskrit Meaning

अपेक्षकः, प्रतीक्षकः, प्रत्याशी, प्रार्थकः, याचिता

Definition

यः आवेदनं करोति।
येन आवेदनं कृतम्।
यः प्रार्थयते।
यः याच्ञां करोति।
यः आवेदयति प्रार्थयति वा।

Example

अस्य पदस्य कृते नैकैः आवेदकैः आवेदनपत्रं दत्तम्।
प्रबन्धकेन आवेदकाः व्यक्तयः अद्य साक्षात्कारार्थे आमन्त्रिताः।
अद्य अभ्यर्थिनः कर्मकराणां प्रार्थनापत्रान् विचारयन्ते।
याचकः रिक्तहस्तेन प्रत्यागतः।
सर्वेषां प्रार्थकानां प्रार्थनापत्राणि न स्वीकरणीयानि।