Pettish Sanskrit Meaning
असहनशील, असहिष्णु, आशुकोपिन्
Definition
यः कुप्यति।
वन्यक्षुपः यः भेषजरूपेण उपयुज्यते।
यस्य कोपः स्वभावतः अधिकः।
यः सहनशीलः नास्ति।
अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
यः शीघ्रमेव कुप्यति।
Example
वैद्येन पीडिताय शिखरिणः सत्वस्य सेवनं सूचितम्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य बाहुल्यम् अस्ति।
अधुना सः अतीव असहिष्णुः जातः।
Illinois in SanskritExpiry in SanskritUnclean in SanskritMad in SanskritBooze in SanskritAtmospheric Condition in SanskritDirectly in SanskritShoot in SanskritDeficiency in SanskritRancour in SanskritOlder in SanskritCriminal Law in SanskritLukewarm in SanskritDomicile in SanskritInnocence in SanskritPhalguna in SanskritRailway in SanskritShaft in SanskritWatermelon in SanskritHead in Sanskrit