Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Petty Sanskrit Meaning

कनिष्ठ, तुच्छ, नगण्य

Definition

कश्चित् भिन्नः।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
न गण्यम्।
यः पापं करोति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
दुर्गुणयुक्तः।
यस्य मात्रा अधिका नास्ति।
उपेक्षितुम् अर्हः।
यस्य कोऽपि विशेषः नास्ति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।

Example

निर्धनः कष्टेन धनवान् अपि भवति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
सः नीचः