Petty Sanskrit Meaning
कनिष्ठ, तुच्छ, नगण्य
Definition
कश्चित् भिन्नः।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
न गण्यम्।
यः पापं करोति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
दुर्गुणयुक्तः।
यस्य मात्रा अधिका नास्ति।
उपेक्षितुम् अर्हः।
यस्य कोऽपि विशेषः नास्ति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
Example
निर्धनः कष्टेन धनवान् अपि भवति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
सः नीचः
70 in SanskritArjuna in SanskritFly in SanskritDrape in SanskritHunter in SanskritFishhook in SanskritComparatively in SanskritMultitude in SanskritDistracted in SanskritGator in SanskritDeaf in SanskritNim Tree in SanskritPremier in SanskritHold Back in SanskritKeep Down in SanskritTime And Again in SanskritReady in SanskritMad in SanskritNorthwest in SanskritLustrous in Sanskrit