Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Petulant Sanskrit Meaning

असहनशील, असहिष्णु, आशुकोपिन्

Definition

यः अन्यस्य उचितम् आदरं न करोति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः कुप्यति।
वन्यक्षुपः यः भेषजरूपेण उपयुज्यते।
यस्य कोपः स्वभावतः अधिकः।
यः सहनशीलः नास्ति।
अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
यः शीघ्रमेव

Example

रामः अनादरी बालकः अस्ति।
मोहनः धृष्टः अस्ति।
वैद्येन पीडिताय शिखरिणः सत्वस्य सेवनं सूचितम्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य