Philanthropic Sanskrit Meaning
जगत्सुहृद्, जगदुपकारी, जगद्वत्सल, जगन्मित्र, जनहितेच्छु, जनहितेप्सु, जनहितैषिन्, जनोपकारशील, जनोपकारी, परोपकारशील, लोकोपकारी, विश्वमित्र, विश्वोपकारी, सर्वहितैषी, सर्वोपकारी
Definition
यः परेषाम् उपकारं करोति।
यः जनानां हितम् उपकारं वा करोति।
परेषां हितं करोति यः तथा च तदेव तस्य शीलं वर्तते।
Example
हातिमः परोपकारी व्यक्तिः आसीत्।
शासनं जनहितैषीणि कार्याणि अङ्गीकुर्वति।
आधुनिके युगे परोपकारिणः न्यूनाः न सन्ति।
Himalaya Mountains in SanskritBearable in SanskritJealousy in SanskritPublic Figure in SanskritPrivate in SanskritGrow in SanskritRat in SanskritMilitary Man in SanskritPlane in SanskritGo Forth in SanskritContradiction in SanskritKeyhole in SanskritEnvelope in SanskritColumn in SanskritCeiling in SanskritToothless in SanskritUnbodied in SanskritSinner in SanskritConfound in SanskritUnscramble in Sanskrit