Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Philanthropic Sanskrit Meaning

जगत्सुहृद्, जगदुपकारी, जगद्वत्सल, जगन्मित्र, जनहितेच्छु, जनहितेप्सु, जनहितैषिन्, जनोपकारशील, जनोपकारी, परोपकारशील, लोकोपकारी, विश्वमित्र, विश्वोपकारी, सर्वहितैषी, सर्वोपकारी

Definition

यः परेषाम् उपकारं करोति।
यः जनानां हितम् उपकारं वा करोति।
परेषां हितं करोति यः तथा च तदेव तस्य शीलं वर्तते।

Example

हातिमः परोपकारी व्यक्तिः आसीत्।
शासनं जनहितैषीणि कार्याणि अङ्गीकुर्वति।
आधुनिके युगे परोपकारिणः न्यूनाः न सन्ति।