Philosophy Sanskrit Meaning
तत्वज्ञानम्, तत्वशास्त्रम्, दर्शनम्, दर्शनशास्त्रम्
Definition
अक्षिभ्यां रूपग्रहणम्।
श्रद्धया भक्त्या च देवतायाः अथवा आदरणीयानां पुरुषाणाञ्च आलोकनम्।
सः विचारः यस्मिन् प्रकृतेः आत्मनः परमात्मनः विषये तथा च जीवनस्य अन्तिमस्य लक्ष्यस्य विषये विवेचनं भवति।
Example
अस्माकं गुरुः दर्शनशास्त्रे निष्णातः।
कार्यस्य व्यग्रतायाः कारणात् एकं मासं यावत् पितुः दर्शनम् न जातम्।
जगत् क्षणभङ्गुरं वर्तते इति बौद्धानां दर्शनम्।
दर्शन-उपनिषद् सामवेदेन सम्बन्धिता।
Cattle Pen in SanskritKitchen in SanskritBlend in SanskritSurface Area in SanskritCook in SanskritFemale in SanskritSalientian in SanskritHave in SanskritBird Of Night in SanskritVaisya in SanskritTectona Grandis in SanskritHonesty in SanskritPurple in SanskritCome Along in SanskritDeaf in SanskritPoet in SanskritMedal in SanskritSodding in SanskritKick in SanskritCamphor in Sanskrit