Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Philosophy Sanskrit Meaning

तत्वज्ञानम्, तत्वशास्त्रम्, दर्शनम्, दर्शनशास्त्रम्

Definition

अक्षिभ्यां रूपग्रहणम्।
श्रद्धया भक्त्या च देवतायाः अथवा आदरणीयानां पुरुषाणाञ्च आलोकनम्।
सः विचारः यस्मिन् प्रकृतेः आत्मनः परमात्मनः विषये तथा च जीवनस्य अन्तिमस्य लक्ष्यस्य विषये विवेचनं भवति।

Example

अस्माकं गुरुः दर्शनशास्त्रे निष्णातः।
कार्यस्य व्यग्रतायाः कारणात् एकं मासं यावत् पितुः दर्शनम् न जातम्।
जगत् क्षणभङ्गुरं वर्तते इति बौद्धानां दर्शनम्।
दर्शन-उपनिषद् सामवेदेन सम्बन्धिता।