Phoebe Sanskrit Meaning
अङ्गम्, इन्द्रियम्, इन्द्रियार्थः, पञ्च, पाण्डवः, पुराणलक्षणम्, प्राणाः, बाणः, महाकाव्यम्, महापापम्, महाभूतम्, महामखः, वर्गः, व्रताग्निः, शिवास्यम्, स्वर्गः
Definition
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
वेधनस्थाने अभ्यासार्थे स्थापितं कृष्णवर्णीयं चिह्नम्।
ग्रहं परितः भ्रममाणः ग्रहसदृशः ज्योतिःपदार्थः।
चन्द्राकारं चन्द्रसदृशं वा वस्तु।
Example
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
तेन प्रथमे प्रयत्ने एव लक्ष्यस्य भेदः कृतः।
गुरुग्रहस्य षोडश चन्द्राः सन्ति।
रूपकारेण धातुना निर्मितः चन्द्रः भगवतः शिवस्य मूर्ध्नि स्थापितः।
Pummelo in SanskritHouse in SanskritClear in SanskritPestered in SanskritDenigrating in SanskritRetentivity in SanskritRumour in SanskritPulverize in SanskritFemale in SanskritAforesaid in SanskritOccupy in SanskritBat in SanskritSplit in SanskritMagnanimousness in SanskritEnlarge in SanskritLenify in SanskritPour in SanskritBlend in SanskritRepeated in SanskritVitriol in Sanskrit