Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Photo Sanskrit Meaning

आलोकलेख्यम्

Definition

रेखाभिः वर्णैः वा आलेखिता आकृति।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य विवरणं करोति।
आलोकलेखयन्त्रेण कारितं चित्रम्।

दूरदर्शनप्रसारणे यद् दृश्यते।
व्यक्तिसंस्थावस्त्वादिभिः जनानां पुरस्तात् प्रस्तूयमानः सामान्यः प्रभावः ।

Example

कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
बालकाः चित्रैः युक्तं पाठं त्वरितं गृह्णन्ति।
अस्मिन् आवेदनपत्रे स्वस्य एकम् आलोकलेख्यम् आसञ्जयतु।

दूरदर्शनसञ्चात् केवलं ध्वनिः श्रूयते चित्रं न दृश्यते।
स्वकर्मणा एव स्वस्य तथा च राष्ट्रस्य