Photograph Sanskrit Meaning
आलोकलेख्यम्
Definition
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
आलोकलेखयन्त्रेण कारितं चित्रम्।
लिखितांशस्य मुद्रितांशस्य वा आलोकलेख्यम् ।
Example
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
अस्मिन् आवेदनपत्रे स्वस्य एकम् आलोकलेख्यम् आसञ्जयतु।
अस्यां छायाकृतौ अक्षराणि स्पष्टानि न सन्ति ।
Wake in SanskritDifferent in SanskritDominion in SanskritUtilization in SanskritBihari in SanskritMental Hospital in SanskritSulfur in SanskritCircumvent in SanskritTenuity in SanskritWave in SanskritEndeavour in SanskritDefamation in SanskritSynodic Month in SanskritFace Fungus in SanskritGautama in SanskritUtmost in SanskritCarrot in SanskritGood in SanskritConjuror in SanskritPharisaical in Sanskrit