Physicality Sanskrit Meaning
देहात्मवादः, भौतिकता, भौतिकत्वम्, लोकायतम्
Definition
शरीरस्य शक्तिः।
शरीरसम्बन्धी।
केवलं भौतिकजगतः विचाराधीनस्य अवस्था भावः वा।
शरीरेण सम्बद्धः ।
Example
पुष्टिवर्धकस्य भोजनस्य अभावात् बलं मीनाति।
कायिकं सुखं क्षणिकम् अस्ति।
भौतिकताम् अनु धावन् मनुष्यः कुत्र प्राप्तः।
भौतिकानाम् आवश्यकतानां पूर्णत्वे अपि वयं मानसिकाम् असन्तुष्टिम् अनुभवामः ।
Wed in SanskritInefficiency in SanskritNimiety in SanskritEncyclopaedism in SanskritChop-chop in SanskritUnseen in SanskritMarijuana in SanskritTelltale in SanskritBring Out in SanskritNature in SanskritString in SanskritScrutinize in SanskritMuckle in SanskritPronunciamento in SanskritAu Naturel in SanskritReport in SanskritBosom in SanskritLiquidity in SanskritMete Out in SanskritThorny in Sanskrit