Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pic Sanskrit Meaning

आलोकलेख्यम्, चलच्चित्रम्

Definition

खगविशेषः- कृष्णवर्णमधुरस्वरपक्षी।
रेखाभिः वर्णैः वा आलेखिता आकृति।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
आलोकलेखयन्त्रेण कारितं चित्रम्।

दूरदर्शनप्रसारणे यद् दृश्यते।
व्यक्तिसंस्थावस्त्वादिभिः जनानां पुरस्तात् प्रस्तूयमानः सामान्यः प्रभावः ।

Example

पिकस्य कूजनं मनोहारि अस्ति।
कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
अस्मिन् आवेदनपत्रे स्वस्य एकम् आलोकलेख्यम् आसञ्जयतु।

दूरदर्शनसञ्चात् केवलं ध्वनिः श्रूयते चित्रं न दृश्यते।
स्वकर्मणा एव स्वस्य तथा च राष्ट्रस्य