Pic Sanskrit Meaning
आलोकलेख्यम्, चलच्चित्रम्
Definition
खगविशेषः- कृष्णवर्णमधुरस्वरपक्षी।
रेखाभिः वर्णैः वा आलेखिता आकृति।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
आलोकलेखयन्त्रेण कारितं चित्रम्।
दूरदर्शनप्रसारणे यद् दृश्यते।
व्यक्तिसंस्थावस्त्वादिभिः जनानां पुरस्तात् प्रस्तूयमानः सामान्यः प्रभावः ।
Example
पिकस्य कूजनं मनोहारि अस्ति।
कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
अस्मिन् आवेदनपत्रे स्वस्य एकम् आलोकलेख्यम् आसञ्जयतु।
दूरदर्शनसञ्चात् केवलं ध्वनिः श्रूयते चित्रं न दृश्यते।
स्वकर्मणा एव स्वस्य तथा च राष्ट्रस्य
Successfulness in SanskritFlim-flam in SanskritYet in SanskritMidwife in SanskritSoutheastern in SanskritRedeemer in SanskritSubsequently in SanskritCurvature in SanskritStove in SanskritS in SanskritSurface in SanskritPeckish in SanskritFront in SanskritTympanum in SanskritLength in SanskritBreathing Out in SanskritPreventive in SanskritImagination in SanskritOften in Sanskrit6 in Sanskrit