Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Picayune Sanskrit Meaning

तुच्छ, नगण्य

Definition

यः किमपि कार्यं न करोति।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
न गण्यम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
उपेक्षितुम् अर्हः।
यस्य कोऽपि विशेषः नास्ति।
मेषादिलोमात् विनिर्मितः तन्तुः यस्मात् और्णपटादयः निर्मीयन्ते।
यस्य त्यागः कृतः।

Example

अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
निर्धनः कष्टेन धनवान् अपि भवति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
ईश्वरनिर्मितं किमपि वस्तु उपेक्षणीयं नास्ति।
अस्माकं ग्रामे द्वौ चतुरः