Pick Sanskrit Meaning
अवदारणम्, आखः, आखनः, आखनम्, आखनिकः, खनित्रम्, खात्रम्, गोदारणम्, चयनम्, टङ्कः, टङ्गः, वरः, वरणम्, विशिखा, वृतिः, संवरः, स्तम्बघ्नः
Definition
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
गत्या ऊर्ध्वम् पतनानुकूलः व्यापारः।
वृक्षाणां लतादीनाञ्च फलनिष्पन्नत्वम्।
छलेन कस्य अपि वस्तुनः आहरणानुकूलव्यापारः।
हलेन वा लाङ्गलेन क्षेत्रस्य विलेखनानुकूलः
Example
अहं हिन्दुधर्मम् अङ्गीकरोमि।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
अस्मिन् संवत्सरे वर्षा सम्यक् न जाता अतः शस्यम् अपि सम्यक् नास्ति।
कोऽपि मम स्यूतम् अचोरयत्।
कृषक
Oral in SanskritCleanness in SanskritMulishness in SanskritGambling in SanskritLittleness in SanskritReward in SanskritAlimentary in SanskritRun in SanskritEpitome in SanskritEye in SanskritRapidly in SanskritFixing in SanskritPledge in SanskritTearful in SanskritPile Up in SanskritHide Out in SanskritEruption in SanskritCachexy in SanskritMirror in SanskritDetention in Sanskrit