Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Picture Sanskrit Meaning

आलेखः, आलेख्यम्, चलच्चित्रम्, चित्रः, चित्रकर्म, चित्रक्रिया, चित्रम्, चित्रविद्या, वर्णनम्, वृतान्तम्

Definition

रेखाभिः वर्णैः वा आलेखिता आकृति।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
कस्मिन् अपि समतले पृष्ठे चित्रस्य प्रतिमायाः वा आरचनानुकूलः व्यापारः।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य विवरणं करोति।
मनोरञ्जनस्य एकं साधनं यस्य कथारूपेण दर्शनं भवति तथा च चञ्चलानां चित्राणां

Example

कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
छात्रः स्वस्य पुस्तिकायां आम्रस्य मनोहारि चित्रम् आलिखति।
बालकाः चित्रैः युक्तं पाठं त्वरितं गृह्णन्ति।
मोहिनी अवकाशे चल