Pictured Sanskrit Meaning
चित्रित
Definition
रेखाभिः वर्णैः वा आलेखिता आकृति।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य विवरणं करोति।
यस्मिन् चिह्नम् अस्ति।
यद् वर्ण्यते।
चित्रे आरेखितम्।
दूरदर्शनप्रसारणे यद् दृश्यते।
Example
कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
बालकाः चित्रैः युक्तं पाठं त्वरितं गृह्णन्ति।
एषा मुद्रा गान्धीमहोदयस्य चित्रेण चिह्निता अस्ति।
दूरदर्शनसञ्चात् केवलं ध्वनिः श्रूयते चित्रं न दृश्यते।
Pennisetum Americanum in SanskritStone in SanskritRelief in SanskritKnow in SanskritYouth in SanskritTasteful in SanskritQuarrel in SanskritTreasure in SanskritAnguish in SanskritCordial in SanskritBiscuit in SanskritNatural Philosophy in SanskritPainting in SanskritProvision in SanskritSelf-possessed in SanskritAdvance in SanskritGood in SanskritAcuteness in SanskritUnaccompanied in SanskritAtheism in Sanskrit