Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Piddling Sanskrit Meaning

तुच्छ, नगण्य

Definition

यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
न गण्यम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
उपेक्षितुम् अर्हः।
यस्य कोऽपि विशेषः नास्ति।
यः पश्चात् जातः।
यस्य शरीरस्य आकारः ह्रस्वः अस्ति।
मेषादिलोमात् विनिर्मितः

Example

निर्धनः कष्टेन धनवान् अपि भवति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
ईश्वरनिर्मितं किमपि वस्तु उपेक्षणीयं नास्ति।
लक्ष्मणः रामस्य अनुजः भ्राता आसीत्।