Piece Sanskrit Meaning
अस्रम्, गुलिका
Definition
साहित्येन सम्बन्धिता कृतिः।
उत्पादनस्य क्रिया।
शरीरस्य विशिष्टः अवयवः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
फलादीनां खण्डितः अंशः।
अस्त्रविशेषः- तत् अस्त्रं यस्मात् रणगोलः क्षिप्यते।
कस्याप
Example
तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
शरीरम् अङ्गैः जातम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
तेन स्वादुफलस्य चत्वारः भागाः कृताः।
निबन्धकारेण अस्मिन् निबन्धे जातिवादस्य विवेचनं कृतम्।
छात्रः दशसङ्ख्याः सुलभतया समाविशत्।
अहं स्वस्य भागः
Firefly in SanskritSelfsame in SanskritCruelty in SanskritMildness in SanskritAdvantageously in SanskritNobble in SanskritLavation in SanskritEmbracement in SanskritMalevolent in SanskritHumblebee in SanskritImmortal in SanskritField Of Honor in SanskritDurbar in SanskritIndivisible in SanskritIrradiation in SanskritFamily in SanskritBay Tree in SanskritPlanning in SanskritSpoken Language in SanskritBurp in Sanskrit