Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Piercing Sanskrit Meaning

कर्णभेदिन्, कर्णवेधिन्, कुशाग्रबुद्धिन्, तीक्ष्णबुद्धिन्, तीव्रबुद्धिन्

Definition

तेजोयुक्तम्।
बलेन सह।
यस्य स्वादः तीक्ष्णः अस्ति।
यः वेगेन चलति तथा च यस्य गतिः त्वरायुक्ता अस्ति।
यः निस्तुदति।
सामान्यात् उन्नतः।
यस्याः बुद्धिः तीक्ष्णा अस्ति।
अन्येषां कृते पीडाजनकं वचनम्।
अतीव उच्च

Example

अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
कटु भोजनं सुपाच्यं नास्ति।
सूचिः निस्तोदनशीला अस्ति।
बालकः तीव्रेण स्वरेण गायति।
तीक्ष्णबुद्धी मनोहरः एकः कुशलः क्रीडापटुः अस्ति।
तस्य कट्वी वाणी न कस्मैचन रोचते।
नगरे