Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pietistical Sanskrit Meaning

दाम्भिकः, साधुमन्य

Definition

यस्य अहङ्कारो विद्यते।
दम्भयुक्तम् आचरणम्।
यः धर्मं स्वार्थाय उपयुज्यते।
धर्मे मतान्तरं पक्षान्तरम् वा।
धर्मम् आश्रित्य स्वार्थं यः साध्नोति।
वेदविरुद्धाचारवान् पुरुषः।

Example

गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
साम्प्रते काले बहवः दाम्भिकः।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
पाषण्डस्य वचनेषु विश्वसनेन मोहिनी अन्वतप्यत।
ते पाषण्डस्य कटुनिन्दां आरब्धवन्तः।

सः कुटिरे वर्तमानस्य पुरुषस्य पाषण्डस्य विषये ज्ञातवान्