Piffling Sanskrit Meaning
तुच्छ, नगण्य
Definition
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
न गण्यम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
उपेक्षितुम् अर्हः।
यस्य कोऽपि विशेषः नास्ति।
मेषादिलोमात् विनिर्मितः तन्तुः यस्मात् और्णपटादयः निर्मीयन्ते।
यस्य त्यागः कृतः।
वस्तुगुणादिषु रिक्तः।
Example
निर्धनः कष्टेन धनवान् अपि भवति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
ईश्वरनिर्मितं किमपि वस्तु उपेक्षणीयं नास्ति।
सीता और्णपटार्थे ऊर्णा अक्रीणात्।
तेन स्वस्य परित्यक्ता पत्नी
Foul in Sanskrit78 in SanskritDining Room in SanskritConceited in SanskritLittle Brother in SanskritLittle Phoebe in SanskritBeam in SanskritGoodness in SanskritIntellect in SanskritMineral Water in SanskritSharp in SanskritPlait in SanskritDispel in SanskritAmend in SanskritSty in SanskritStable in SanskritSyntactician in SanskritAttachment in SanskritAtom in SanskritMind in Sanskrit