Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pigeon Sanskrit Meaning

कपोतः, कपोतिका, कलरवः, कोकदेवः, क्षणरामी, गृहनाशनः, झिल्लीकण्ठः, धूम्रलोचनः, पारवतः, पारापतः, पारावतः, रक्तदृक्

Definition

स्तबकजीवकः मध्यमाकारकः खगः यः प्रायः गृहस्य आलिन्दे धानकणान् भक्षमाणः दृश्यते।
पुंविशिष्टः कपोतः ।
कपोतस्य मांसं यस्य भक्षणं कुर्वन्ति ।

Example

प्राचीनकाले कपोतः सन्देशवाहकरूपेण कार्यम् अकरोत।
छदि कपोतस्य कपोत्याः च युगलौ धान्यानि खादतः ।
रामः भ्रष्टं कपोतामिषं खादन् अस्ति ।