Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pile Sanskrit Meaning

चयः, धृषुः, प्रकरः, राशिः, संहतिः

Definition

शिला तथा च इष्टिकादिभिः विनिर्मितः वास्तोः कक्षास्वरूपः भागः।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
समानवस्तूनाम् उन्नतः समूहः।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठत

Example

अस्य भवनस्य निर्माणे त्रीणि वर्षाणि गतानि।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
महिषी कीलं छित्त्वा अधावत।
एतद् उत्तरीयम् मृदुकस्य अस्ति।
तुलसी कृष्णमूर्तेः पुरत एव धनुर्धा