Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Piles Sanskrit Meaning

अनामकम्, अर्शः, गुदकीलः, गुदकीलकः, गुदाङ्कुरः, गुदोद्भवः, दुर्नामन्

Definition

सुवर्णरुप्यकादयः।
व्याधिविशेषः- यस्मिन् गुदे मांसकीलः जायते।
सा पुञ्जी या केन अपि उद्योग-व्यापार-व्यवसायादिषु लाभांशप्राप्तेः अपेक्षया निवेशिता अस्ति।
धनांशेन युक्तः।
उपयोगिनां तथा च मूल्यवतां वस्तूनां समूहः।
गणिते अधिकस्य चिह्नम्।

Example

साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
सः अर्शेण पीडितः अस्ति।
चुम्बकस्य द्वौ धनात्मकौ बिन्दू परस्परात् प्रतिकर्षतः।
पूर्वं गोपालकानां सम्पन्नता तेषां गोरूपं धनम् एव आसीत्।
अस्मिन् गणितस्य प्रश्ने धनस्य स्थाने ऋणस्य चिह्नं दत्तम्।