Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pill Sanskrit Meaning

गुटिका, गुलिका, गुली, वटः, वटिका

Definition

मृदादिभिः विनिर्मितः वर्तुलाकारः पिण्डः।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
भेषजयुक्ता गुटिका।
सीसकेन विनिर्मिता गुलिका या सूक्ष्म-गुलिका-प्रक्षेपिण्याः अन्तराग्निबलेन नाडीछिद्रात् अतिदूरं निःसार्यते।
क्रीडायां सः क्रीडकः यः बन्धनं पालयति।
छलेन कस्य अपि वस्तुनः आहर

Example

बालकाः गोलिकाः खेलन्ति।
सः जनान् नित्यं वञ्चति।
रोगनिवारणार्थे वटिका भक्षणीया।
चटकाहननार्थे तेन प्रक्षेपिण्यां गुलिकाः अभिपूरिताः।
बन्धनपालकेन झटिति गत्वा कन्दुकः गृहीतः।
कोऽपि मम स्यूतम् अचोरयत्।
नापितः तस्य केशान् वपति।
अस्मिन् मार्गे चौराः पथिकान् लुण्ठ्यन्ति।
बाला