Pillage Sanskrit Meaning
अपहृ, लुण्ठ्
Definition
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
अपहारस्य क्रिया भावः वा।
जनैः सह युद्धं कृत्वा तेभ्यः बलात् धनग्रहणम्।
बलात् अपहरणानुकूलः व्यापारः।
नियतमूल्यात् अधिकमूल्यस्वीकरणानुकूलः व्यापारः।
Example
सः जनान् नित्यं वञ्चति।
उत्तमर्णस्य गृहे लुण्ठनं कृत्वा चोराः सुलभतया अगच्छन्।
चोरैः ठाकुरमहोदयस्य गृहे लुण्ठनं कृतम्।
अस्मिन् मार्गे चौराः पथिकान् लुण्ठ्यन्ति।
इदानीं बालकान् पाठशालायां प्रवेशयितुम् अनुदानस्य मिषेण शिक्षणसंस्थाः धनम् अपहरन्ति।
इदानीं आपणिकाः क्रेतॄन् विलुण्टन्ति।
Detrition in SanskritOn The Job in SanskritCalculable in SanskritHg in SanskritNudeness in SanskritName in SanskritBring Up in SanskritTouched in SanskritCrowd in SanskritTuesday in SanskritLeg in SanskritSedge in SanskritExile in SanskritArrive At in SanskritConfront in SanskritSinning in SanskritTurn To in SanskritProstitution in SanskritHike in SanskritUnclean in Sanskrit