Pillar Sanskrit Meaning
यष्टिः, यूपः, यूपम्, संस्तम्भयिता, स्तम्भः, स्थूणा
Definition
वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
अचेतनस्य अवस्था भावो वा।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
शिलाकाष्ठादिभिः विनिर्मिता वर्तुलाकारा चतुष्कोणयुक्ता वा उन्नताकृतिः।
सः पुरुषः वा तत् तत्त्वं वा यत् कार्यविशेषस्य संस्थाविशेषस्य वा आधारः वर्तते।
तद् काष
Example
अस्य वृक्षस्य नालः कृशः अस्ति।
जडपदार्थेषु अचेतनता दृश्यते।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
स्तम्भात् नरसिंहः आगतः।
मम आचार्यः अस्य महाविद्यालयस्य संस्तम्भयिता अस्ति।
कदली फलभार
Godfather in SanskritAdvance in SanskritNetlike in SanskritSeparate in SanskritLeech in SanskritGanapati in SanskritNeem in SanskritSublimate in SanskritExtreme in SanskritIrritating in SanskritSleeper in SanskritOwl in SanskritSquare in SanskritGanesh in SanskritPublic Speaker in SanskritFaineant in SanskritEject in SanskritPigeon-pea Plant in SanskritTable in SanskritPlant Food in Sanskrit