Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pilot Sanskrit Meaning

विमानचालकः, विमानचालिका, वैमानिकः, वैमानिकी

Definition

स्थितस्य गतिविषयकप्रेरणात्मकः व्यापारः।
विशिष्य अस्त्रशस्त्रादीनां कमपि उद्दिश्य प्रवर्तनानुकूलः व्यापारः।
प्रतिबद्धस्य पुनः कार्यप्रचलनानुकूलः व्यापारः।
वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्यापारः।

यः विमानं चालयति।
प्रयोगसम्बन्धी।
सञ्चालनानुकूलव्यापारः।
यः मार्गं दर्शयति।
प्रयोगानुकूलव्यापारः।
द्रवपदार्थस्य एकस्थानवि

Example

सः स्थगितं यन्त्रं समचालयत्।
रामः रावणम् उद्दिश्य अमोघम् अस्त्रं प्रयुयोज।
प्रणालविभागः दशदिनाभ्यन्तरे अमुं प्रणालम् उद्घाटयिष्यते।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।

वैमानिकः विमानं चालयति।
बालानां प्रयोगात्मिका परीक्षा आरब्धा।
जलतरङ्गाः तं चालयन्ति।
वयम् एकं