Pinch Sanskrit Meaning
आसेधः, चूणय, परासेधः, पुटीकृ, प्रग्रहणम्, बन्धः, बन्धनम्, संकुच्, सङ्कोच्
Definition
अङ्गुष्ठेन तर्जन्या च अन्यस्य शरीरस्य त्वक् आकृष्य पीडनानुकूलः व्यापारः।
छलेन कस्य अपि वस्तुनः आहरणानुकूलव्यापारः।
तर्जन्यङ्गुष्ठयोः मध्ये शरीरस्य त्वग् गृहीत्वा आकर्षणस्य क्रिया यया पीडा उद्भवति।
किमपि आलम्बितुं कृतः अङ्गुष्ठतर्जन्योः योगः।
उपरितः भारयोजनेन तद
Example
सः माम् अभिकुष्णाति।
कोऽपि मम स्यूतम् अचोरयत्।
तस्य कूर्चनेन मम हस्ते रुधिरं समुद्विजते।
वरेण कूर्चे कुङ्कुमं गृहीत्वा वध्वः सीमन्तके तिलकितम्।
गानस्य मध्ये सः छोटिकां वादयति।
आमिक्षायाः पिण्डं कर्तुं तां वस्त्रेण आच्छादयित्वा उपलस्य अधः आपीडयति।
Degenerate in SanskritSkanda in SanskritUninformed in SanskritRetention in SanskritSapphire in SanskritSheep in SanskritConsent in SanskritGecko in SanskritDismiss in SanskritDwelling House in SanskritRinse Off in SanskritMemorial in SanskritCow Pie in SanskritBlack in SanskritIntoxicated in SanskritShining in SanskritTurn To in SanskritMonsoon in SanskritHoroscope in SanskritPut Together in Sanskrit